पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८५ ॥ धम्मपत्रे [ २६६५ बैतवन सुन्दर सखर ( पेर) १११–यो 'व कामे पइवान अनागारो परिष्यते । कामभवपरिक्षीणं तमहं भूमि ब्राह्मणं ॥३३॥ (य इह कामान् प्रहायनागारः परिव्रजेत्। कमभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥३) अनुवाद—जो यहाँ भौगोको छोड़, बेघर हो भभजित (=संन्यासी ) हो गया है, जिसके भोग और जन्म नष्ट हो गये, उसे मैं आपण कहता है । राजगृह ( वेणुबन ) जटिल (थेर ) ४१६-योघ तण्हं पइवान अनागारो पस्विजे । तण्हामवपरिक्खणं तमहं बूमि ब्रवणं ॥३४॥ (य इह तृष्णां प्रज्ञयाऽनागारः परिव्रजेत् । तृष्णाभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥३॥ अनुवाद- यह तृष्णाको छोड़, बेघर धन प्रव्रजित है, जिसकी तृष्णा और ( पुनर्जन्म नष्ट हो गये, उसे मैं ग्राह्मण कहता है । राजगृह (वेणुवन ) ( भूतपूर्व नट मिथु ) ११७-हित्वा मानुसकं योगं दिव्वं योगं उपचगा । सब्बयोगविसंयुत्त तमहं भूमि ब्राह्मणं ॥३१॥ (हित्वा मानुषकं योगं दिव्यं योगं उपाख्यगात् । सर्वयोगविसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥३५)