पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२८ ॥ अझणवग्गो [१८ राजगृह ( वेणुबन ) पिडिन्द वच्छ (येर ) ४०८–अकई विद्यापतेिं गिरं सर्च उदीरये। थाय नाभिसने किञ्चि तमहं बूमि ब्राह्मणं ॥२६॥ (अकर्कशां विज्ञापन गिरं सख्यां उदीरयेत्। यया नाऽभिपबेत् किंचित् तमहं प्रवोमि ब्राह्मणम् ॥२२) अनुवाद--( जो इस प्रकार की ) अफ़ीय, आदयुक ( तथा ) तची वाणीको घोले कि, जिसमें कुछ भी पीडा च होवे, उसे मैं भक्षण कहता हूँ। जलबन कई स्थाषिर १०६–यो 'ष दीयं वा रसं वा अयं पूतं सुमानुषं । लोके अविनं नादियते तमहं भूमि बाणं ॥२७ (य इइ दीर्घ वा ह्रस्वं घाऽथं स्थूलं शुभाशुभम् । लोकेऽदत्तं नादत्ते तमहं ब्रवीमि ब्रह णम् २७) अनुवाद--( चीन) चाहे वोर्थ हो था हरन, मोटी हो या पती, शुम ही था अष्टभ, जो संसारमैं (किसी भी ) विना श्री बीज कहीं छैन, उसे मैं आइण कहता हूँ। जतवन सापित ( पैर ) ५१०-आसा यस न विजन्ति अस्मि लोके प्ररम्हि च । निरासयं विसंयुतं तमहं भूमि ब्राह्मणं ॥२८॥ (आशा यस्य न विद्यन्तेऽस्मिन् लोके परस्मिन् च । निराशये विलंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥२८)