पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६–ब्रह्मणवग्गो जैतवन (एक बहुत अच्छु आपण ) ३८३-छिन्द सोतं परक्लम्म कामे पनुद ब्राह्मण । संखारानं खयं मत्वा अकतचूसि ब्रह्मण ! ॥१॥ ( छिन्धि स्त्रोतः पराक्रम्य कामान् प्रणुद ब्राह्मण । संस्करण क्षयं शत्वाऽकृतशोऽखि ग्रहण In१) अनुवाद-~है ब्राह्मण ! ( तृष्णा रूपी ) स्रोतको छिड़ करदे, पराक्रम फर, (और ) कामनाओंको अगावै। संस्कृत (=कृत घतुओं, ५ उपादानन्धो के विनाशको जानक, व अकृत (= कृत, निर्वाण को पानेवाला हो जायेगा। ( ऋतसे भिश्च ) ३८१-श्रढा द्वयेषु घन्मेषु पाण् होति ब्राह्मणो । अयस्ससन्ये संयोगा आत्यं गच्छन्ति मानतो ॥२॥ (यश द्वयोर्धर्मयोः पारगो भवति ग्रह णः । यथाऽस्य सर्वे संयोगा अस्तं गच्छन्ति जानतः ॥श) १७० ॥