पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ ] धम्मपर्व [ २५७ (यतो यतः संमृशति स्कन्धानां उद्यव्ययम् । लभते प्रोतिप्रामोघं अमृतं तद् विजानताम् ॥ १५ ॥ अनुवाद—( पुरुष ) जैसे जैसे ( रूप, वेव्ना, संज्ञा, सस्कारविशन इन ) पाँच स्कन्धोकी बहपति और द्विनाश पर विचार करता है, ( वैसे ही , वह ) शानियोकी फीति और प्रसद ( रूपी ) अमृतको प्राप्त करता है । ३७१-तत्रायमादि भवति इव पद्मस्स भिक्खुनो। इन्द्रियगुत्ती सन्तु पातिमोक्खे च संवरो । मिते भजम्मु कल्याणे सुद्धानीवे अतन्दिते ॥ १६॥ ( तशाऽयमादिर्भवती शशस्य मितः । इन्द्रियगुप्तिः सन्तुष्टिः आतिमोक्षे व संबर। शिाणिभजस्य कल्याणानि युद्धजीवान्यतन्द्रितानि॥१८) अनुवाद—यहाँ प्रा भिक्षुको आदि( ने करता ) –इन्द्रिय संयम, सन्तोष और प्रातिमोऑ(=भिक्षुओके आचार )ी रक्षा । ( बह, इसके लिये ) निरासशुद्ध जीविकाया, अच्छे मित्रोंका सेवन करे। ३७६ -पटिपन्यावृत्तस्स आचारकुसलो सिया । ततो पामोन्नबहुलो दुखस्सन्तं करिस्सति ॥१०॥ (प्रतिलैस्तारवृत्तस्याऽऽचारकुशलः स्यात् । ततः प्रमोऽयमुले दुःखस्याऽन्नं फरिष्यति ॥१७) अनुवाद-— सेश भरकर प्रभामा सथा आधारपार}} निपुण है, यह सानन्ट डु गएका इन्ल फरेरा।