पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५५ ] भिक्नुवम्रो [ १६५ म लोइगोलं गिल अमतः मा हिन्दीः दुश्चमिदमिति वद्यमानः ॥१२) अनुवाद-- भिक्षु ! ष्यागने कगो, संत गफछत करो, तुम्हारा चित्र भत भगोके चरमै पर्छ, प्रसन्न होकर मत छहैके गोलेको निंगलो, { हाय ।) थ दुखकहकर दग्ध होते ( पीछे ) अत इदं क्रन्दुत करना पड़े । ३७२-नत्थि फानं अपद्मस पब्ला नथि अकायतो । यम्हि जानश्च पद्मा च स वे निवासन्तिके ॥१३॥ (नास्ति ध्यानमग्नलस्य प्रज्ञा नाऽस्त्यध्यायतः । यस्मिन् ध्यानं च प्रज्ञा च सर्वं निर्वाणाऽन्तिके ॥१३) अनुवाद--प्रशविहीन (पुरुष )को ध्यान गर्दा ( होता ) है, ध्यान (एकाग्रता) न करनेवाले प्रज्ञा नहीं हो सकती। लिस्में प्यात और माझा ( दोनों) हैं, वही निर्वाणके समीप है। ३७३-सुब्यागारं पवितस्स सन्तचित्तस्स भिक्खुनो। अमालुसी रती होति सम्माधम्मं विषस्सतो ॥११॥ (शम्यागारं प्रविष्टस्य शान्तचितस्य मिश्रीः । अमानुषी रतिर्भवति सम्यग् धर्मे विपश्यतः ॥१) अनुवादशून्य-पाकान्त ) गुइनें प्रविष्टे, शान्तचित्त भिक्षुको अली प्रकार धर्मका साक्षात्कार करतेअमानुषी अति (=आनंड ) होती है । ३७8-यतो यतो सम्मसति खन्धानं उद्यद्वयं । तमती पीतिपामोल्लं असतं तं विजानतं ॥१५॥