पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२० ॥ भिक्खुवर्गो [ १६७ पाँच सौ भिक्षु ३७७-वस्सिका विय पुष्पानि मद्दवानि पमुञ्चति । एवं रागश्च वोसञ्च विन्यसुथ भिक्खवो ॥१८॥ (वर्षिका इव पुष्पाणि भवितानि प्रमुंचति । एवं रागं च वेषं च विप्रमुचत मिक्षयः ॥१८॥ अनुवाद-जैसे जुड़ी हुइळाये झोंको छोड देती है, वैसे ही है। मिथुओ ( तुम ) राग और हर्षको छोड़ दो। जतवन ः ( शान्तकाय थेर) ३७८-सन्तकायो सन्तवाचो ‘सन्तमा मुसमाहितो । वन्तलोकामिसो भिक्खू उपसन्तो 'ति वुञ्वति ॥१॥ (शान्तकाय शान्तवा शान्तिमान् सुसमाहितः । घाटछोकाऽऽमिषो भित्र उपशान्त' इत्युच्यते ॥१२॥ अनुवाद-आपा (औरवचनले शान्त, भली प्रकार समाधियु, शान्ति सहित (तथा ) कोलके आसिषो वसन कर दुिवै हुए भिक्षुको ’उपधान्तकहा जाता है । लुइगूळ (येर) ३७-भत्तना चोदयत्तानं परिवासे अत्तमत्तना । सो अगुतो मतिमा सुखं भिक्खू विहाहिसि ॥२०॥ (आत्मना चोदयेदात्मानं प्रतिवसेदात्मानं आत्मना । स आत्मगुप्ताः स्मृतिमान् सुखं मिझो विहरिष्यसि ॥२०