पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ ॥ धम्मपदं [ २५७ ॥ (धर्मारामो धर्मरतो धर्म अनुविचिन्तयन् । धर्ममनुस्मरन् भिक्षुः सद्धर्मान्न " परिहीयते ॥५) अनुवाद--धर्ममें रमण ध्रनेवाला, धर्ममें रत, धर्मका चिन्तन करते, धर्मका अनुस्मरण करते भिक्षु सच्चे धर्मसे च्युत नहीं होता। राजगृह ( वेणुबन ) विपखसैबक (भिग्गु) ३६५-लाभं नातिमव्य्यु, नाल्दोमं पिइयं चरे । अब्जेसे फ्हियं भिक्खू समाविं नाधिगच्छति ॥६॥ (स्वाभं नाऽतिमन्येत, नेऽन्येषां स्पृहयन्, चरेत् । अन्येषां स्पृहयन भिक्षुः समाधिं नाऽधिगच्छति ) अनुवादकअपने लाभको अवहेछना नहीं करनी चाहिए । दूसरोंके ( छाभ )की स्पृहा न फरनी चाहिये । दूसरोंके ( भी ) हा करनेवाला भिक्षु समाधि=चिश्री पुकांप्रता ) नहीं आस रता । ३६६-अप्यलाभोपि चे भिनवू सलाभं नातिमञ्चति । तं वै देवा पसंसन्ति मुहुर्विं अतन्दितं ॥७॥ (अल्पलाभोऽपि वै भिक्षुः मलाभं नानिरम्यते । ते वै देवाः प्रशंसन्ति शुचाऽऽजीपं अनन्दितम् ।) अनुपाद–आटे ७ष की हो, भिक्षा मापने कभी भद्रेफम ग । उसीको देग प्रशंसा करा है, (जो) शु पिराशन और माषम्यशदिन है।