पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१० ] ' १६३ ( पाँच अप्रदायक भिg ) ३६७-संश्रवसो नाम-रूपमिं यास्स माथि ममायितं । असता च न सोचति स चे भिक्खूति दुष्यति ॥८॥ ( सर्वेशो नामरूपे यस्य नास्ति ममापितम् । असत व न शोचति सवै भिक्षुरित्युच्यते ॥८) अनुवादळामन्रूपव(ञ्जगत में किसी पिकुछ ही समता नहीं, न होनैपर ( ) भोक नईं करता, वही मिसु कक्ष जाता है। ववन बहुतसे सिद्ध ३६६-ताविहारी यो भिक्खू पसन्नो बुद्धसासने । अधिगच्छे पदं सन्तं सङ्गरूपसमं सुखं ॥६॥ (मैबिहारी थ भिक्षुः प्रसभो शुद्धशासने । अधिगच्छेद पदं शान्तं संस्कारोपशमं सुखम् । अनुवाद-- संगी(भावना )से विहार क्रूरता को भिक्षु इडी उप वेशमें प्रसज्ञ (=श्रद्धावान् ) बहता है, (बह ) सभी संस्कारों को आसन करनेवाले शान्त ( और ) सुखमय षद्को आप्त करता है। ३६६-सिब मिक्खू । इमं नावं सिता ते लङगेम्सति । जैत्वा रागश्च दोसञ्च ततो निर्माणमेहिसि ॥१० (सिंच सिताइम वार्षे सिक्का छघुवं एष्यति । ड्वाि पर्ण व दोघे व तो निर्वाणलेष्यति ॥१०) + /