पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धम्मपदं { ११ १३ अनुवाद—जो असारको सार समझते , और सारफ अखा; वह शठे संकल्पोंमें सळस (पुरुप) सारो महीं प्राप्त करते हैं। १२-तारश्च च सारतो बवा असारश्च असारतो । ते सारं अधिगच्छन्ति सम्मासङ्कष्पगोचरा ॥१२॥ ( चारं च सारतो शत्वा, असारं च असारतः । ते सारं अधिगच्छन्ति सम्यसङ्गरूपगोचराः ॥ १२ ॥ अनुवाद-ऋजो सारको सारि जानते हैं, और अखार को अला; वह सबै कधपमें संछन ( पुरुष ) सारको प्राप्त करते हैं। आबस्ती ( लेवन ) नन्द (घेर) १३-पयागारं दुच्छन्नं त्रुटी समतिविन्क्षति । एवं अभावितं चित्तं रागो समतिविनतति ॥१३॥ (यथागारं दुश्छन्नं वृष्टिः समतिविष्यति । एवं अभाधितं चित्तं रागः समतिविष्यति ॥१ ) अनुवाद--जैसे ठीकसे न छायै धरनें वृष्टि उख जाती है । वैसे ही अभावित (= १ सयम किये ) चित्रमें राग खुल जाता है । १४–यथागारं सुच्छन्नं वुट्ठी न समतिविन्तति । एवं मुमावितं चित्तं रागो न समतिविज्झति ॥ १५ (यथागारं प्रच्छन्नं वृष्टिर्न समतिविष्यति। एवं सुभावितं चिरं रागो न समतिविध्यति ॥ १४॥ ) अनुवाद--कैसे ठीकसे शयै घरमें वृद्धि नहीं पाती, धंसे ही प्रभावित चित्रमें राग नहीं घुसता ।