पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ॥ [५ आवस्ती (जैतवन ) देवदत ६–अनिकसावो कासावं यो वयं परिवहेस्सति । अपेतो दमसच्वेन न स कासावमरहति ॥६॥ (अनिष्कषायः काषायं यो वस्त्रं परिधास्यति । अपेतो वमसत्याभ्यां न स काषायमर्हति ॥ ९ ॥ ) अनुवाद-कॅलो (पुरूष ) ( रागद्वेष आदि ) कषायों (=मछ ) को बिना छ काषाय वखको धारण करेगा, वह संयम- सस्यसे परे हटा हुआ (है), और (वह) काषाय (धारण) करनेका अधिकारी नहीं है । १०–यो च ऊतकोसाक्स्स सीलेसु सुसमाहितो । उपेतो दमसच्चेन स वे कासावभरहति ॥१०॥ (यश्व घान्तकषायः स्यात् शीलेषु सुसमाहितः । उपेतो दृम-सत्याम्यं स वै कषायमर्हति ॥ १० ॥ अनुवाद–जिसने कयापोंको वसन कर दिया है, जो आचार (याक) से सुसम्प, तथा संयमन्यसे युक्त है, वही काषाय ( वस्त्र )का अधिकारी है । राजगृह (वेणुबन ) संजय ११-असारे सारमतिन सारे चासारदस्सिनो । ते सारं नाधिगच्छन्ति मिच्छसङ्कप्पगोचरा ॥११॥ ( असारे सामतयः सारे चचारदर्शिनः। ते सारं नाधिगच्छन्ति मिथ्याङ्कगोचरा ॥ ११ ॥)