पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ॥ धम्मपदं [ १८ जुछकाळमकालु ७–मुमानुषस्सिं विहन्तं इन्द्रियेषु असंवृतं । भोजनम्हि अभत्तच्छं कुसीतं हीनवीथिं । तं वे पसहति मारो वातो रुख 'व डुब्बलं ॥॥ (शुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु अखंवृतम् । भोजनेऽमात्रछ' कुसीदं नवीर्यम् । तं वै प्रसहति मारो वातो वृक्षमिव दुर्गुलम् ॥ ७॥ अनुवाद--( जो ) शुभ ही शुभ देखते विहरता है, इन्द्रियोंमें संयम न करनेवाला होता है, भोजनमें मात्राको नहीं जानता आछली और डयोगहीन होता है, उसे सार (ऋकमी दुष्प्रभृतिष) ( जैसे ही ) पीठित करना , जैसे दुर्बल बृक्षको हुवा । 5-असुभानुपस्सिं विहरन्तं इन्द्रियेषु सुसंवृतं । मोजनम्हि च मत्तम् सर्ड आरबोरियं । तं वे नप्पसहति मारो वातो सेलं ‘व पवते ॥८॥ (अनुभमनुपश्यन्तं विहन्तं इन्द्रियेषु सुसंवृतम् । भजने व मात्र' भन्दै आख्धवीर्यम् । तं वै न प्रसाइते भारो धाता शैलमिव पर्वतम् ॥८॥ अनुवाद-शो अशुभ देखते विहरता, इन्द्रियोंको सुगम करता, ओोजनी मात्राको ज्ञानता, अड्वान तथा उद्योगी है, उसे शिलासस पर्वतको जैसे वायु नहीं हिला सकता, ( वैसेही) सार नहीं ( हिला सकता )। '