पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० ॥ घास्पदं [ २१४ (समये च भयदर्शिनो भये चाभयदर्शिनः। मिथ्यादृष्टिसमावृता । सस्वा गच्छन्ति दुर्गतिम् ॥१२॥ ) अनुवादभयरहन( क)में जो भय देखते , और भय (के काल )में भयको नहीं देतेयह झी धारणाबाहे० । ( तर्थिकशिम्य ) ३ १८-अवजे इज़ामतिनो यश्ने चावजमिनो । मिष्यादिष्ठि० ॥१३॥ (अवधे वयमतयो व चाऽवद्यर्शिनः। मिथ्यादृष्०ि १३ ) अनुवाद- औ अपमें डोपबुद्धि रखनेवाले , ( ओर) खूपले अद्य दृष्टि रखनेवाले, वह आठी धरणावाले० । ३१९-जाञ्च वजातो मला अवयव अवजतो । सम्मादिट्ठिसमाढाना सत्ता गच्छन्ति सुग्गर्ति ॥१४॥ (घञ्च च वद्यतो शत्वऽवरं चाचद्यतः। ) सम्यग्इसिमानाः सत्वा गच्छन्ति सुगतिम् ॥१४) अनुवाद:-दोषको दोष जानकर और अवोपको अप नान, ठीक धारणवाळे प्राणी सुगतिकी प्राप्त होते हैं। २२-निरयवर्ग समाप्त थपथम्यंम् ।