पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३--नागवग्गो बdवन आनन्द ( थेर) ३२०-अहं नागोष सगामे चाप पतितं सरं । अतिवाक्यं तितिक्खिस्सं दुस्सीलो हि बहुजनो ॥ १ ॥ (अहं नाग इव संग्रामे वापतः पतित” शरम् । अतिवाक्यं तितिक्षिप्ये, दुश्शला हि बहुजनाः ॥१) अनुवाद-जैसे युद्धमैं हामी धनुषसे गिरे शरको ( सहन करता है ) वैसेही मैं कटुवाक्योको सहत कX; ( संसारमें तो ) दुःशीळ आदमी ही अधिक है। ३२१-दन्तं नयन्ति समितिं दन्तं राजाभिल्हति । द्वन्तो सेटो मनुस्सेसु योतिवाक्यं तितिर्खति ॥२॥ (दान्तनयन्ति समितुिं वान्त' राजाऽभिरोहति । दान्तः श्रेष्ठो मनुष्येषु योऽतिवाक्यं तितिक्षते ॥२) अनुवाद-दन्त (=शिक्षित ) (झाथी )को युद्धों के जाते हैं,