पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८] धम्मपदं [ २३९ (यत् किंचिव शिथिी कर्म संक्लिष्ट' च यद् श्रतम्। सैकृच्छे ब्रह्मचर्यं न तद् भवति महत्फलम् ॥ ७॥ अनुवाद-—जो कईं कि शिथिछ है, जो बात कि बळेश (=अछ )-क्षुक है, और जो ब्रह्मचर्यं अद्ध , वह महाफळ (बय) नहीं होता । ३१३-कयिरळ्वे कथिरायेनं दृळ्हमेनं परक्कमे । सिषिलो हि परिचानो भिय्यो आकिरते रजो ॥८॥ (कुर्याचे कुलीनैतद् दृढमेतत् पराक्रमेत । शिथिलो हि परिव्राजको भूय आकिरते रुजः ॥८॥ अनुवाद-यदि ( प्रव्रज्या झर्भ ) करना है, तो उसे करे, उसमें 6 पराक्रमके साथ करा जावेठीक ढाळा परिव्राजक (= संन्यासी ) अधिक मछ बिखेरता है । जैतवन ( कई ईष्र्याछ बी ) ३१४--अक इक्कतं सेय्यो, पण तपति सूक्तं । तव सुकतं सेय्यो यं कवा नानुतप्पति ॥e॥ (अकृतं दुष्कृतं श्रेयः पश्चात् तपति दुष्कृतम् । ऋतं च सुकृतं श्रेयो यत् कृत्वा नानुवष्यते ॥९) अनुवाद--युकृत (=पाप )का छ करना श्रेष्ठ है, दुष्कृत फरनेवाश्च पीछे धनुताप करता है, सुद्धताका करना श्रेष्ठ है, जिसको वरहे ( मनुष्य ) अनुताप नहीं करता।