पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ ॥ निरयवगो [ १३७ राजा च दण्डं गरुक पणेति तस्मा नरो पहारं न सेवे ॥१॥ ( अपुण्यलाभश्च गतिश्च पापिका, भीतस्य ओतया रतिश्च स्तोकिका । राजा व ठंडी शुरुकं प्रणयति तस्मान् नरो परदारान् न सेवेत ॥ ५॥ अनुवादप्रसावी परस्त्रीणामी मनुष्यकी चार गतियाँ हैं-अपुण्य

  • का लाभ, सुखसे न निद्रा, तीसरे निन्दा, और चौथे नरक ।

(अथवा) अपुष्यासबुरी गति, भयभीत ( दुरुष की, भयभीत (जी )ले अत्यक्ष रति, और राजाका भारी दंड देना, इसलिये मनुष्यको परस्त्रीगमन न करना चाहिये। बेतवन कटुभाषी ( भिक्षु) ३११-कुसो यथा दुर्गहीतो हयमेवानुकन्तति । सामन् जो दुष्पारामठं निरयायुउपकडूदति ॥६॥ (कुशो यथा दुगृहीतो हस्तमेवाऽनुकृन्तति । श्रमण्यै दुष्परामृष्ट' निर्यायोपकर्षति ॥ ६ ॥) अनुवाद--वैसे ठीकसे न पकडनेसे ऊस झाथको ही ठेवता , ( इसी प्रकार ) असणपन (=संन्यास ) ठीकसै अहण न करतेपर नरकमें ले जाता है। ९ ३ १२ज्यं किञ्चि सिपिलं कर्म सकिलिई च यं वतं । सकस्सरं ब्रहचरियं न तं होति महप्फलं ॥७॥