पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३१] धम्मपट्टी [ २२७ (काषायझूठा बहवः पापधर्मा असंयताः । पापाः पापैः कर्मभिर्निरयं त अत्पद्यन्ते ॥श) अनुवाद-फछमें काषाय-वस्ड) डाळे कितने ही पापी असंयसी हैंजो पापी कि (अपने ) पाप कमसे नरको टल्पन्न होते हैं । वैशी ( वणुऊदातीरवासी मिg ) ३०८-सैय्यो अयोग्लो सुत्तो तो अग्गिसिखूपमो। यो सुनेय्य दुस्सीलो रहपिण्डं असश्चतो ३ ॥॥ (श्रेयान् अयोगोल शुकस्तसोऽग्निशिखोपम'। यच्चेद् भुञ्जीत हुशील राष्ट्रपिंडं असंयतः ॥३) अनुवाद--असंयमी दुराचारी हो राष्ट्रका पिंड [=देशका अक्ष } ( खानेसे अग्निलिखाके समान तप्त झहेका गोला खाना उत्तम है । खेम (ठीपुत्र ) ३०६-तारि ठानानि नरो पमत्तो आपजती परदारूपसेवी । अपुत्रलाभं न निकामसेय्यं निन्दं शतीयं निरयं चतुत्यं 8॥ (चत्वारि स्थानानि नरः प्रमत्त आपद्यते परदारोपसेवी। अपुण्यलाभे न निकामशय्यां निन्दां तृतीयां निरयं चतुर्थम् ॥ ४॥ ३१०-अपूर्वताभो च गती च पापिका, मीतस्स भीताय रती च योक्ति।