पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२–निरयवर्गो । - जेठबन सुन्दरी (परिभ्राजिका ) ३०६-प्रभूत्वादी निरयं उपैति यो वापि कत्वा ‘ न करोमी' ति चाह । उभोपि ते पेच समा भवन्ति निहीनकम्मा मनुजा परय ॥ १॥ (अभूतवादी नियमुपेत, यो वाऽपि कृत्वा न करोमी' ति चाह । उभावपि तौ प्रेत्य समा भवतो निहीनकर्माणौ मनुजैः पत्र ॥१॥ अनुवाद-ऑसस्यवादी नरकमें जाते है, और वह भी जो कि करके ‘नहीं किया'-कहते हैं। न ही प्रकारके वीचकसें करने चाले मनुष्य भरकर समान होते हैं । राजगृह (वेणुबन ) ( पाप फलानुभवी आणी ) १०७-कासावकण्ठा वइचो पापघम्मा असन् मता । पापा पापेहि कम्मेहि निरयन्ते उप्पञ्जरे ॥२॥ [ १३५