पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] धम्मपदं [ २०११ जेतुवन (अद्धः शोकेन सम्पन्नो यशोधवेगसमर्पितः । यं यं प्रदेशं भजते तत्र तत्रैव पूजितः ॥१४) अनुवाद–श्रद्धावान्, शीलवान् यक्षा और भोगसे युक (पुरुष) जिस जिस स्थानमें जाता है, वहीं वहीं पूजित होता है। (चुल) सुभादा ३० ४-दूरे सन्तो पकासेन्ति हिमवन्तो 'वै पब्वता । असन्तेय न लिम्सम्ति रतिख्ताि यया सरा ॥ ११ (दूरे स्वन्तः प्रकाशन्ते हिमवन्त इव पर्वताः । असन्तोऽत्र न चुक्यन्ते रात्रिदिप्त यथा शराः ।१ ) अनुवाद–सन्त ( जन ) बूर होनेपर भी हिमाछय पर्वत (फ्री ) घवळ चोटियोंी भाँति प्रकाते हैं, और अन्त थहीं ( पासमें भी ) होनैपर, शत पॅके वाणी भाँति गहीं दिखाई देते । अकेडी विहरनेवाले ( थेर) १ ०१-एकासनं एक्सेय्यं एकोचमातन्द्रितो । एको दमयमत्तानं वनन्ते रमितो सिया ॥११॥ (एकासन एकशय्य एकश्चरन्नतन्द्रितः। एको दमयमात्मानं घनान्ते रतः स्याद् १३) अनुवाद--एकही शासन रखनेवाला, एक झस्य रखनेवाओं, अकेळा विचरनैवाका ( वन ), आळस्यरहित थे, अपनेको दमन कर अकेला ही वनान्तमें डमण करे । २१–अकीर्णवर्ग समाप्त