पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१७४] पणिक्कवलग [ १३ई ३०१-मुष्यबुद्धे पञ्चन्ति सदा गोतमसाफा । येसै दिवा च रत्तो च मावनाय रतो मनो ॥ १२॥ (सुप्रवृङ००भावनायां रतं मनः ॥१२ ) अनुवाद लिनको दिनरात कायविषयक ऋति यनी रहती है० । • जिनका सन विनन्त अहिंसामें रत रहता है०। जिनका सन दिनरात भावना (=fचंत में रत रहता है० । वैशाखी (मदाबन ) यजिबपुचफ (भिश्च ) ३०२-दुष्पवर्जं दुरभिरमं दुरावासा घरा दुखा । दुक्खोऽसमानसंवासो दुक्खानुपतितद्धरौ । तस्मा च न अङगू सिया न च बुखानुपतितो सिया ॥ १३॥ (दुष्प्रव्रज्यां दुरभिरामै डुबासे गूढं दुखम् । दुःखोऽसमानसंबाक्षो दुखाऽशुपतितोऽध्वगः। तस्मान्नचऽध्वगः स्यान्न च दुखाऽशुपतितः स्यात् ।१३) अनुवाद-झपूर्ण अत्रज्या ( = संन्यास )में रत होना हुकर है, न रहने थोम्य घर हुमाव हैअपसानके साथ थवा दुःषड् है, मार्गक घटोही होना दुःखद है, इसलिये मार्गे पटोही न बने, न दुःखमें पतित होवे । तबन चित्र ( श्रुति) ३०३–सद्धो सीलेन सम्पन्नो यसोमोगसमर्पिते । यं यं पदेसं भजति तथय तयेव पूजितो ॥१४