पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२] धम्मपदं [ २।। । (सुप्रवृद्धे प्रबुध्यन्ते सदा गौतमश्नावकाः येषां दिवां च रात्रौ च नित्यं शुद्धगता स्मृतिः ॥७) २६७-पुष्पबुद्धे पवुल्झन्ति सदा गोतमसावका। येसं दिवा च रत्तो च निच्छं धम्मगता सति । (सुप्रवृद्धे प्रबुध्यन्ते सदा गौतमधावकाः। येषां दिवा च रात्री च निस्यं धर्मगता स्मृतिः ।e) २e६-मुष्यबुद्ध खुज्झन्ति सदा गोतमासादका । येसं दिवा च रत्तो च निघे सङ्गता सति ॥६॥ (सुमद्युद्धं प्रयुज्यन्ते सदा गौतमभ्रावकाः। येषां दिशं च रात्रौ च नित्यं संधगता स्टुतिः ॥९ ) अनुवाद- जिनको दिनरात मुख-विषयक एथति पनी रहती है, यह ॐ गौतम( झद )ले लिप्य एय जागरूक रहते हैं। जिन विनन्त धर्म-विषयक ऋति यनी रहती है ० १ लिमको दिनरात संघ-विषयक स्थूति थनी रहती है : २&E-मुष्पबुद्धे पञ्चन्तन्ति सदा गोतमसायका । येर्स दिवा च रत्तो च निघी कायगता सति ॥१० (cपथुर् भङ्ग्रन्तै०० नित्यं प्रायगता स्मृतिः ॥१०) ३००-मुष्ययुद्धे पञ्चन्ति सदा गोतममागतं । येस स्नाि च ग्रो न अहिंसाय तो मनो ॥११॥ (मुसू० ०आङिमायं तं मनः ॥११ ) ॥