पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१७] पकिण्णकवग्ग ( ३३१ वन ककुण्ठ्क भट्ठिय ( भैर) २६ ४-शातरं पितरं इन्वा राजानो वे च सत्तिये । रथं सानुचरं हन्त्वा अनिषो याति ब्रह्मणो ॥१॥ (मातरं पितरं हत्व राजानौ द्वौ च क्षत्रियौ । राष्ट्र साऽनुचरं इत्वाऽनघो याति ब्राह्मणः । ) अनुवाद-ता (=खूण ), पिता (=अहंकार ), वो क्षत्रिय राजाओं [=(१) आत्मा, अझ अकृति आदिकी निस्यताका सिखान्त, (२) अरणान्त जीवन मानना था जबूवाद ], अनुच(=ाण सहित राहू (=रूप, विज्ञान आदि संसार वपाचन पदार्थों को आर कर माझण (=शनी ) निष्पाप होता है। २६१-मातरं पितरं हन्त्वा राजानो वे च सोथिये । वैय्यग्धपक्वमं हन्वा अनिघो याति ब्राह्मणो ॥३॥ (मातरं पितरं इत्वा राजानौ वी च श्रोत्रियौ । व्याघ्रपंचमं इत्वाऽनघो याति ब्राह्मणः ॥६) अनुवाद--माता, पिता, द श्रीत्रिय राजाओं [=() नित्तावाले (२) जबूवाट्स 1 और पाँचवें व्याप्त (पाँच शन आषरणों )को भारत, श्रावण निष्पाप हो जाता है । राजगृह ( बेधुवन ) (दारुसाटिकg ) २६६-सुप्पबुद्धे पञ्चन्ति सदा गोतमसावका । येसं दिवा च रतो व निळवं बुद्धगता सति ॥७॥