पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ ] धम्मपदं [ २०१२ बेसवन पौटिल (घेर) २८२-योगा ये जायती भूरि अयोगा भूरिसड्खयो । एतं द्वापयं मत्वा भवाय विभवाय च । तयतानं निवेसेय्य यथा भूरि पद्दति ॥१०॥ (योगाद् वै जायते भूरि अयोगाद् भूरिसंक्षयः । एतं वेधायै शव भवाय विभवाय च । तथाऽऽत्मानं निवेशयेद् यथा भूरि प्रबर्धते ॥ १० ॥ अनुवाद- ( मनकै ) योग। =पुंयोग )से भूरि (=ज्ञान ) उत्पद्य होता , अयोगसै भूफाि क्षय होता है । लाभ और विनाशके इन दो प्रकारके भागौंको जानकर, अपने आप प्रकार , जिससे कि भूरिकी वृद्धि होवे । ई शुद्ध मिछ २८३–वनं विन्दय मा क्वं वनतो जायती भयं । चेवा वनञ्च वनथश्च निन्वाना होय भिक्खवो । ॥११॥ (धनं छिन्धि मा वृक्ष' वनतो जायते भयम् । छित्वा वनं च घनथं च निर्वाणा भवत भिक्षवः ॥ ११ ॥ २८४-यावं हि वनयो न छिज्जति अनुमतोपि नरस्स मारिषु। पटिबद्धमनो नु ताव सो वच्छो खीपको ‘व मातरि ॥ १२॥ (यावद्धि बनयो न छिद्यतेऽणुमात्रोऽपि नरस्य नारोg । अनिबद्धमनाः सुखावत् स चत्सभीप इव मातरि॥१२॥