पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ ] धम्मपदं [ १९५ बेतवन बब्जिय ( मिश्च ) २५८-न तेन पण्डितो होति यावता बहु भासति । खेमी अवेरी अभयो पण्डिचेति पञ्चयति ॥३॥ (व तावता पंडितोभवति यावता हु भाषते । क्षेमी अवैरो अभयः पंडित इत्युच्यते ।। ) ‘अनुवाद-बहुत भाषण करनेले पंडित नहीं होता । जो वेमबाज़ अवैरी और अभय होता है, वही पंडित कहा जाता है । एकुन (घेर) २१६-न तावता धम्मधरो यावता बहु भासति । यो च अष्पम्पि सुत्वान धम्मं कायेन पस्सति । स वै धम्मपरो होति यो घर्मे नष्पभज्जति ॥४॥ ( न तावता धर्मघणे यावता बहु भाषते । यश्चाल्पमपि श्रुत्वा धर्म कायेन पश्यति । स वै धर्मधरो भवति य धर्म न प्रमाद्यति ॥४॥ ) अनुवाद--बहुत योछनैसे धर्मेषुट (=धार्मिक ग्रंथो शता ) गर्दा होता, जो थोड़ा भी सुनकर शरीरसै धर्मका आचरण करता है, और ओ धर्ममें असावधानी (=प्रसाद ) नहीं करता, वही धर्मधट है। रुकुण्टुक भट्रिय ( थेर) २६०-न तेन वैरो होति येन'स्स पलितं सिरो । परिपको वयो तस्स मोघजिणणोति चुच्चति ॥५॥