पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११le ] धम्सटुबमो [ ११७ बेतवत (न तेन स्थविरो भवति येनऽस्य पलितं शिरः। परिपक वयस्तस्य मोघजीर्ण इत्युज्यते ५ ) अनुवाद-शिरके ( वाङके ) पकनैसे थे (=थविरखूब ) नहीं होता, उसकी आयु परिपक हो गई ( सही ), (किन्तु) वह यथैका शूद कहा जाता है । ठकुण्टक भविष ( पैर ) २१ १-अम्हि सच्चव घम्मो च अहिंसा सब्लमो दमो । स वै धन्तमलो धीरो थेरो ‘ति पूञ्चति ॥३॥ (यस्मिन् सत्यं च धर्मश्चहिंसा संयमो दमः। ८ स वै चान्तमलो धीरः स्थविर इत्युच्यते ॥३) अनुवाद–जिसमें सस्य, धर्छ, कहिंडा, संयम और ड्रम हैं, वही विगतमः, भीर और स्थविर कहा जाता है। कितने ही भिक्षु २६२ २न वाक्करणमन्तेन बाणपोखरतय वा । साधुरूपो नरो होति इसकी भवरी सती ॥७॥ (न वाकरणमात्रेण वर्णपुष्कळतया था। साधुरूपो नरो भवति ईर्टीको मत्सरी शठः । ) २६३–यम्स चेतं समुच्छिनं मूलथच्वं समूहृतं । स बन्दोसो मेधावी साधुरूपो 'ति च्चति ॥८॥ (यस्य चैतत् स्तुच्छिश' मूळघातं समुद्धतम् । स घान्तदोषो मेधावी धुकप इत्युच्यते ८॥ ) चतवन