पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९-धम्मह्वग्गो चतवन विनिच्छयमहामथ (ecजल ) २१६- तेन होति धम्मी येनत्यं सहसा नये । यो च अयं अनत्यञ्च उभौ निच्बैय्य पण्डितो ॥१॥ (म तेल भवति धर्मस्थो थैथै उहा नयेत् । यश्व अनर्थं च अभ निश्चिनुयात् पंडितः ॥३॥ २१७-शसाहसेन धम्पेन समेन नयती परे । धम्मस्स गुतो मेधावी धम्मोति एखुचति ॥२॥ (अEाहसेन धर्मेण समेत नयते परान् । धर्मेण नो मेधावी धर्मस्थ इत्युच्यते ॥२ ) अनुवाद-हसा जो आयें (कामकी वस्तु को करता है, वह धर्ममें अवस्थित नहीं कहा जाता, पंडितको बाहिये कि वह अर्थ, अनर्थे वोनों को विचार ( करके ) करे । [ १७५