पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ ॥ घनषद् [१८RS (परवद्याऽनुदर्शिननित्यं उध्यानसंज्ञिनः । आस्रवस्तस्य बर्द्धन्तेआराद् आस्रवक्ष्याव ।१९) अनुवाद--दूसरेके दोषोकी बोजमें रहनेवालेसदा' हाय हाय करने चाळे (पुरुष )= आस्रव (=चित्तमझ ) बढ़ते हैं, वह आनवोके विनाशसे दूर इढा हुआ है। ॥ कुशीनगर सुमद ( परिव्राजक ) २१४-आकासे च पदं नस्यि समर्थो नत्थि बाहिरे । पपद्याभिरता पना निष्पपञ्च तथागता ॥२०॥ (आकाशे च पदं नास्ति श्रमणो नाऽस्ति बहिः । प्रपंचाभिरताः प्रजा निष्प्रपंचास्तथागता ॥२०॥ ) २५१-आकासे च पदं नथि समणो नथि गहिरे। सखारासस्सता नत्यि, नत्यि वृद्धानमिब्जितं ॥२१॥ ( आकाशे च पदं नास्ति भूमणो नास्ति बहिः । संस्काराः शाश्वता न सन्ति, नाऽस्ति ख़ुदानामिङ्गितम् ॥२३१) अनुवाद--आकाशमें पद (चिन्ह) नहीं, याहरमै श्रमण (=संन्यासी) नहीं रहा, योग शचने की रहते हैं, (फ़िन्स ) तथा गत (=शुद्ध ) अपंधरहित होते हैं। १८-मलबर्ग समाप्त