पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ ~~मळवगो चतवन घटकत्र २३५–पाण्डुपलासबदानिसि, यमपुरिसापि चतं उपञ्चिता। उय्योगमुखे च तिष्ठसि पापैय्यपि च ते न विजाति ॥१॥ (पाण्डुपलक्षमिवैदानीमसियमपुरुषायपिबश्वउपस्थिताः उद्योगसुखे व तिष्ठसि पाथेयमपि च ते न विद्यते ॥१ ) २३६–सो कोहि दीपमत्तनो खिष्यं आयम पण्डितो भव। निजन्तमलो अनङ्गणो दिब्यें अधिसूमिमेहिसि ॥२॥ (खुकुर दीपमाळभनः क्षिभ घ्यायच्छस्व पण्डितो भव । निधृतमतोऽर्नगणो दिव्यां आर्यभूमिं एष्यसि ॥२) अनुवाद-पीछे पत्तेके समान इख वक़ है, यसबूत तेरे पास आ खड़े हैं, तू, प्रयाणके थिये तयार है, और पाधेय तेरे पास कुछ नहीं है । स तू अपने लिये क्षीण ( = रक्षास्थान ) धना, उयोग झकर, पबित धन, संळ अक्षालित कर, दौ - रहित धन आर्योके दिव्य पडुको पायेगा ।