पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ ॥ धम्मपदं [ १७१४ ३३३-मनोप्पकोपं रखेय्य मनसा संवृतो सिया । मनोदुच्चरितं हित्वा मनसा सुचरितं चरे ॥१३॥ (मनः प्रकोपं क्षेत्र भनसा ववृतः स्यात् । मनोदुश्वरितं हित्वा मनसा सुचरित' चरेत् ॥१३ ) २३ ४-कायेन संवृता घोरा अयो वाचाय संवृता । मनसा संवृता वीरा ते वे सुपरिसंयुता ॥१४॥ (कायेन संवृता धीरा अर्थ चाचा संवृताः। मनसा संवृता धीराः ते वै सुपरिसंवृता ॥१७) अनुवाद--~कायाकी लचकतासे रक्षा करे, कायासे संयत रहे, कामयिक दुश्चरितको छेड़ कायि सुचरितका आचरण करे । बाणी को चंचलतासे रक्षा /झरे, वाणीसे संयत रहे, बाधिक दुश्चरितको छोङ, वाचिक सुचरितका आचरण करे। मनकी चंचलतासे रक्षा करे, अनसे सयत रहे, मानसिक दुश्चरितको छोड, मानसिक सुचरितका आचरण करे । १७-कोघवर्ग समाप्त =