पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ ॥ धम्मपट्टी [ १८५ जेतन गोषातकपुत्र । २३७-उपनीतवयोच ढानिसि सम्ययातोसि यमस्स सन्तिके। वासोपि च ते नयिअन्त पाथेय्यपि च तेन विज्जति ॥३॥ ( उपनीतवयाइदानीमसि सम्प्रयातोऽसि थमस्यान्तिके । घासsपि च ते नास्ति अन्तश पाथेयमपि च ते न विद्यते ॥श॥ २३इसो कोहि दीपमत्तनो खिष्यं वायम पण्डितो भव। निद्धन्तमलो अनङ्गणो न पुन जातिजनरै उपेहिसि ॥४॥ (स कुरु वपमात्मनः क्षिप्रस्याच्छस्त्र पण्डितो भव। निघूमोऽनंगणो न पुखर्जीतिजरे उपेष्यसि ।। ) अनुवाद-आयु तेरी समाप्त हो गई, यमके पास पहुँच चुका, निवास ( स्थान ) भी तेरा नहीं , ( यात्राके ) मध्यके लिये तेरे पास पाथेय भी नहीं। स तु अपने लिये० । फे शक्षण २३६-अनुपब्बेन मेधावी योकयोकं खणे क्षणे । कम्मारो रजतस्व निद्धमै मलमत्तनो ॥५॥ (अनुपूर्वेण मेधावी स्तोकं तोकं क्षणे क्षणे । कर्मारो रजतस्यैव निधंमेत् मलममनः | ) अनुवाद-शुद्धिमान् / पुरुष ) क्षण क्षण मध• थोड़ा थोड़ा अपने सकको ( वैसे ही) ( जावे ), जैसे कि सोनार चाँदीके ( अकफ) बलाता है।