पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७३७] धबग [ ३०५ (यश्चेद् विशः प्रशंसन्ति अनुविंय कुवः श्वः । अच्छिदवृतिं मेधाविनं प्रशशीलसमाहितम् । । ) २३०-नेक्डं जम्वोनदस्सेव को तं निन्तुिमर्हति । देवापि तं पसंसन्ति चक्षुणाऽपि पसंसितो ॥१०॥ (निष्कं जम्बूनदस्यैव कस्तं निन्दितुमर्हति । देवा अपि तं प्रशंसन्ति ब्रह्मणाऽपि प्रशंसितः ॥१०॥ अनुवाद-अपने अपने ( विक्रमैं ) जान कार विश्व को अछिद्र द्युति (=वोपरहित स्वमामवाळे मेधावी, अश्लु-संयुक्त जिस (पुरुष की प्रशंसा करते हैं; जाम्बूनद (सुवर्ण ) की अशके समान उपकी कौन निन्दा कर सकता है बेवता भी उसी अक्षसा करते हैं, बहूद्वारा भी वह शंसित होता है । वेणुबन वयि (मिश्च) २३ १-कायप्पकोपं रक्खेय्य कायेन संवृतो सिया । कायदुच्चरित हित्वा येन मुचरितं चरे ॥११॥ (कायप्रकोपं रक्षेत् काथेन संवृतः स्यात्। कॉयडेश्वरितं हित्वा कायेन सुचरितं चरेत् ॥११ ) २३२–‘चीपकोपं रक्खेय्य वाचाय संवुतो सिया । वची दुच्चरितं हित्वा वची सुचरितं चरे ॥१२॥ (घचः प्रकोपं देव् धाचा संवृतः स्यात् । वचो दुश्चरितं हिस्सा धाचा सुचरितं व्रैव ॥१२॥)