पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५ ॥ धम्मपर्ट [ १०९ तवत अनुक (उपासक ) २२७-पराणमेतं अतुल ! नेतं अज्जतनामिव । । निन्दन्ति तुहीमासीनं निन्दन्ति बहुभाणिनं । मितभाणिनम्पि निन्दन्ति नत्यि लोके अनिन्दितो ॥७॥ (पुरणमेतदू अतुल ! नैतद् अद्यतनमेव । निन्दन्ति तूष्णीमासीनं निन्दन्ति बहुभाणिनम् । मितभाणिनमपि निन्दन्ति नाऽस्ति लोकेऽनन्दितः | ) २९८-न चहु न च भविस्सन्ति न चेतरहि विन्जति । एकन्तं निन्दितो पोसो, एकन्तं वा पसंसितो ॥८॥ (न चाऽभूद् न च भविष्यति न चैतहिं विद्यते । पकान्तं निन्वित’ पुरुष एकान्तं वा प्रशंसितः ॥८॥ अनुवाद है अतुल । यह झरानी यात है, आजकी भर्ती-(कोग ) सुप बैठे हुये की निन्दा करते हैं, और बहुत योलनेवाछेकी भी, मितभाषीी भी निन्दा करते हैं; दुनियामें अनिन्दित कोई नहीं है । यिकुछ ही निन्वृित या पिकुळ ही प्रशसित पुरुष न था, न होगा, र आजकल है । अतुळ ( उपासक ) २२e-यञ्चे विघ्नू पसंसन्ति अतुर्दिक्ष्व सुखे दुवे । अबिद्दवृत्तिं मेधार्वि पध्मासीलसमाहितं ॥८॥