पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६११ ॥ [ ९९ अनुवादळणसे शोक उत्पन्न होता है० । राजगृह ( वेणुवन) पाँच सौ बाळक २१७ सीलवसनसम्पन्नं धम्मयं संख्याविनं । अत्तनो कम्म छुष्वानं तं जनो कुरुते पिथं ॥६॥ (शीलद्दर्शनसम्पन्न' धर्मिष्ठ सस्यवादिनम् । आत्मनः कर्म कुर्वाणं तं जनः कुरुते प्रियम् ॥९। ) अनुवाद जो औछ (=आचरण ) और डीन (विया से सम्पर्क, धर्ममें स्थित, सत्यवादी और अपने कामको फरनेवाला है, उस( पुप को छग प्रेम करते हैं । जघन ( अनागामी ) २१८-छन्दजातो अनक्खाते मनसा च फुटे सिया । कामेसु च अप्पटिबद्धचितो उद्भसोतो ‘ति द्वच्चति ॥१०॥ (छन्दजातोऽनाख्याते मनसा च स्फुरितः स्यात्। - कामेषु चाऽप्रतिबद्धचित ऊर्ध्वस्रोता इत्युच्यते ॥२०॥ अनुवाद-ओो अङ्कम्प्य-वस्तुनिर्माण )का अमिछापी है, ( उसमें ) जिसका मन लगा है, काम(=मोगों में जिसका चित्र बद्ध नहीं, यह अर्बखत कहा जाता है। पिपतन २१६-चिरस्मासिं पुरिसं दूरतो सोस्थिमागतं । जातिमित्ता सुहल्ला च अभिनन्दन्ति आगतं ॥११॥