पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ ॥ धम्मपदं [ १६८ अनुवाद-प्रेमसे भोक खपल होता , ऐससे भय उत्पन्न होता है, प्रेमसे झुकको शोक नहीं, फिर भय कसे ? वैशी ( कूटागारशण ) लिच्छवि कंग २१४-तिया जायते सोतो रतिया जायते भयं । रतिया विष्पमुत्तस्स नयि सोको कुतो भयं ॥६॥ (रत्या जायते शोको रत्या जायते भयम् । या विश्मुक्तस्य नाऽस्ति शोकः कुतोभयम् ॥६) अनुवाद--रति-शाण से शोक उत्पन्न होता हैरति भय उत्पन्न "" जेतुबन अनाधिगन्थकुमार २११-कामतो जायते सोको कामतो जायते भयं । कामतो विन्यमुत्तस्स नस्थि सोको कुत भयं ॥७॥ (कामतो जायते शोकः कामतो जायते भयम्। कामतो विप्रमुख्य नाsस्ति शोकः क्षुतोभयम् ? ॥७) अनुबाद गर्भस शोक उत्पन्न होता है० । कोई ग्रहण २१६-तण्हाय जायते सोको तण्हाय जायते भयं । तण्हाय विमुत्तस्स नथि सोको कुतो भयं ?॥८॥ (तृष्णाया जायते शोक् । तृष्णाया जायते भयम् । तृष्णाया विप्रमुकस्य नाऽस्ति शोकाकुतो भयम १॥८)