पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० ॥ धम्मपदं { १६१२ (चिप्प्रवासिनं पुरुषं दूरतो स्वस्यागतम् । शातिमिश्राणि सुहृदश्वोऽभिनन्दल्यागतम् । ११॥ ) २२०-तथेव कतपुब्बम्पि अम्मा लोका परं गतं । पुब्लानि पतिगण्हन्ति पियं जातीव आगतं ॥१२॥ ( तथैव कृतपुण्यमप्यस्मात् लोकात् परं गतम् । पुण्यानि प्रतिगृहन्ति प्रियं शतिमिवागतम् n१श) अनुवाद--चिप्रवासी (=चिर काछ दक परदेशमें रहे ) दिष) सै हामन्दु ठे पुरूपका, जातिवाळेसिन्न और सुहृद् धभि मन्दुत करते हैं; इसी प्रकार पुण्यकर्मा (gय )को इख छकसे प( छोक में जानैप, ( उसके ) पुष्य (कर्म ) प्रिय जाति( वालों की भाँति स्वीकार करते हैं। १३-प्रिथव्रणं समाप्त