पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ २ } सुखवर्णो [ ९५ (तस्माद्धि धीरं च प्राशं व बहुश्रुतं च शुर्यशो ब्रतवन्तामार्यम्। तं तादृशं पुरुषं सुमेधसं भजेत नक्षत्रपथमिव चन्द्रमा ॥१२) अनुवाद--इरिये , आ, यहुद्युक्त, उद्योगी, व्रती, आर्य एवं सुखति स्खपुरुपका चैसेही सेवन करे, जैसे जन्ममा अक्षन्न पथ ( सेवन करता है )। । १५-मुखवर्णं समाप्त