पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६-पियवग्गो जैतवन तन भिक्षु २०३-अयोगे युज्लमत्तानं योगस्मिन् प्रयोजयं । अत्र्य हिचा पियगाही पिढीतत्तानुयोगिनं ॥१॥ (अयोगे त्रुजन्नात्मानं योगे चायोजयन् । • अर्थं हित्वा प्रिय-श्राव स्पृहयेदात्मानुयोगिनम् ॥१) २१०-मा पियेहि समागच्ब अप्पियेहि कुदाचनं । पियानं अदर्सनं दुक्खं अष्पियानञ्च दसनं ॥२॥ प्रियै समागच्छ, अप्रियैः कदाचन । प्रियाणांडअनै दुखं, अप्रियाण च दर्शनम् ॥२॥ २११-तस्मा पियं न कयिराय पियापायो हि पापको । गन्या तेसं न विज्जन्ति येसं नस्यि प्रियाप्पियं ॥३॥ (तस्मात् प्रियं न कुर्यात् प्रियापायो हि पापकः। अन्याः तेषां न विद्यन्ते येषां नास्ति प्रियाप्रियम् ॥३) ९६ }