पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
दैवम् ।

सेचने मेषतीति स्यात् स्पर्धायां मिषतीति शे।
व्याप्तौ घेवेष्टि वेविष्टे विषेर्वेषति सेचने ॥ १७४ ।।

विप्रयोगे विषेः क्र्यादेर्विष्णातीति पदं भवेत् ।
श्लिष्यत्यालिङ्गने दाहे श्लेषति श्लेषणे णिचि ॥ १७५ ॥

श्लेषयेत् क्रमतोऽलीके तुष्टौ हर्षति हृष्यति ।
शक्तौ वर्षयते सेके वर्षेत् स्नेहे तु वर्षते ॥ १७६ ॥

भक्षयत्यदने भक्षेः शपि भक्षति भक्षते ।
कान्तौ लष्यति लप्येत श्यनि वा लषते लषेत् ॥ १७७ ।।

कर्षत्याकर्षणे शे तु कृषते कृषतीत्युभे ।
शिपोऽसर्वोपयोगे यौ शेषयच्छेषतीत्युभे ।। १७८ ॥

लुङ्यभावादङोऽशेषीच्छिनष्टीति विशेषणे ।
शपि रोषति हिंसायां रोषे रुष्यति रोषयेत् ॥ १७९ ॥

चुम्बने परिमाणे च निक्षेन्निक्षयते क्रमात् ।
जोषयेज्जोषतीत्येते युजादेः परितर्कणे ।। १ ८ ० ॥

प्रीतिसेवनयोरिष्टं तुदादेर्जुषते पदम् ।
धृषेः प्रसहने यौ स्तां धर्षयेद् धर्पतीत्युभे ॥ १८१ ॥

प्रागल्भ्यार्थे तु धृष्णोति परस्मैपदिनावुभौ ॥ १८१ १/२ ।।

आलोचनाण्णिचि लक्षयेत स्याल्लक्षयेल्लक्षयतेऽङ्कनार्थात् ।
स्यात् तक्षतीति त्वचनेऽथवा श्नौ तक्ष्णोति तक्षेच्च तनूक्रियायाम् ॥ १८२ १/२॥

आशंसते स्यादिच्छायां शंसतीति स्तुतौ भवेत् ॥ १८३ ॥

हिंसायां शसतीच्छायामाशास्ते शास्ति शासने ।
शब्दार्थे नासते नासेः कौटिल्ये नसते नसेः ।। १८४ ॥

असतेऽसति गत्यादौ भुव्यस्ति क्षेपणेऽस्यति ॥ १८४ १/२ ॥

अस्रंसिष्ट संसते चाातादेस्ते च द्वे स्तामस्रसच्च द्युतादेः ।
ध्वंसत्यादेः साहचर्याद् द्युतादेर्नीगित्याहुर्दत्वमन्यस्य चापि ॥ १८५ १/२ ॥

दंसयेन्मोक्षणे दस्येत् क्षये दंसयते णिचि ॥ १८६ ॥