पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
दैवं

देवयेतेदितो दिन्वेद् देवेर्देवेत देवने ।
माने गर्वयते दर्पे गर्वतीति भवेच्छपि ॥ १६१ ॥

ष्ठीवति ष्ठीव्यतीत्येते स्यातां निरसने ष्ठिवेः ।
पूरणे पूर्वतीति स्यात् पूर्वयेण्णौ निकेतने ॥ १६२ ॥

पूर्व्यतीति तु यत् स्वप्ने तत् कण्ड्वादिषु दर्शनात् ।
व्यक्तोक्तौ क्लेशते क्लेशेः क्लिश्नाति तु विबाधने ।। १६३ ।।

दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम् ।
दंशने दशतीति स्यात् तत्र दंशयते णिचि ।। १६४ ॥

भाषणे दंशयेत् काशेर्दीप्तौ काश्येत काशते ।
लिश्यते लिशतीत्येवमल्पीभावे गतौ क्रमात् ॥ १६५ ॥

व्याप्तावश्नुत इत्याहुरश्नातीति तु भोजने ।
बाधने स्पर्शने चार्थे हिक्कादौ स्पशते स्पशेत् ।। १६६ ॥

ग्रहणे श्लेषणे चार्थे चुरादौ स्पाशयेत णौ
भ्राशते भ्लाशते दीप्तौ भ्राश्यते भ्लाश्यते तथा ॥ १६७ ।।

झषेज्झषेत संवृत्यामादाने हिंसने झषेत् ।
इष्णात्याभीक्ष्ण्य इच्छायामिच्छेद्गत्यर्थ इष्यति ॥ १६८ ॥

ईषतीतीष उञ्छेऽर्थे गत्यादावीपते भवेत् ।
घुषेर्विशब्दनादौ णौ घोषयत्यविशब्दने ॥ १६९ ॥

घोषतीतीदितो घुंपेद् घुंपते कान्तिकर्मणि ।
ईर्ष्यायामादरे चार्थे क्रमात् सूर्क्ष्यति सूर्क्षति ॥ १७० ।।

धारणे पोषयेत् पुष्टौ पुष्येत् पुष्णाति पोषति ।
म्लेच्छने म्रक्षयेन्म्रक्षेत् सङ्घाते दाहकर्मणि ॥ १७१ ॥

प्लोषति प्लुष्यतीति स्तां प्लुष्णाति स्नेहनादिषु ।
पुष्णाति च प्रोषति च दाहे भूषति भूषयेत् ॥ १७२ ॥

अलङ्कृतौ क्षमायां यौ मर्षेन्मर्षेत मर्षयेत् ।
मृष्यते मृष्यतीति स्यात् सहने शपि मर्षति ॥ १७३ ॥