पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  द्धातून् पठित्वा ............ उदयतीत्यादिचैवमसाध्वेवास्तु' इति"

एवं बहुत्र ।

  "'श्रम्भु प्रमादे' .... .... दैवेप्येवमेवोक्तम्"

[१]ति । क्वचित्क्वचित्तु पुरुषकारनामाग्रहणेन पुरुषकारवाक्यं सायणेनोपन्यस्तमुपलभ्यते । यथा--

  "'नट नृत्तौ' .... .... 'यत्कारिषु नटव्यपदेशः । न तु

  मार्गदेशीशब्दाभ्यां प्रसिद्धं नृत्तं नृत्यं च, यत्कारिषु नर्त्तकव्यपदेशः ।

  तत्र वाक्यार्थाभिनयो नाट्यं पदार्थाभिनयस्तु नृत्यम्;

  अभिनयशून्यः पुनः शास्त्रोक्तभङ्ग्या स्वगात्रविक्षेपो नृत्तमिति तद्विदः ।

  नैघण्टुकानां तु 'ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्त्तनम्'

  इत्यभेदव्यवहारो निरूढलक्षणया नेयः' "

अट्टधातौ पक्षविशेषाश्रयेण पुरुषकारेऽभ्यु[२]पगतम् अतिट्टिषत इति रूपं प्रति

  "एवं च पुरुषकारादिषु अतिट्टिषत इति तकारस्य

  शेषेणोदाहरणप्रदर्शनं चिन्त्यम्" ।

इत्ययं सायणस्य विसंवादोऽन्यश्चैवञ्जातीयकोऽत्यल्प उपलभ्यते । किन्त्वसौ ग्रन्थमात्रसाधारणः सुवचप्रतीकारश्चेति सर्वथानवद्यं माननीयं प्रमाणं वैयाकरणानां पुरुषकारः

प्रत्ययान्तधातुवृत्तौ सायणीयायां बहून् बहुं वाचष्टे भावयतीति प्रक्रमे

  "यदुक्तं पुरुषकारे बहयतीत्युदाहृत्य--'इष्ठनि यत् फिषः कार्यं,

  तण्णावप्यतिदिश्यते । न चेष्ठनि यिट् फिषो भूभावश्च, भुवो

  यिट्सन्नियोगशिष्टत्वात् । तेन न्यासे तु भावयतीति चिन्त्या प्राप्तिः' इति"

इति दर्शनादन्योऽपि पुरुषकारः सुब्धातुविवरणपरोऽस्तीति गम्यते । मुद्रिते हि पुरुषकारे नास्ति सायणोदाहृतं वाक्यं, न च लुप्तत्वेन वक्ष्यमाणे पत्रे संभावयितुं शक्यम् अप्रकृतार्थत्वात्, लुप्तपत्रव्याख्यानविषयभूते श्लोके नामधातोरप्रस्तावात्, मूलोक्तवस्तुविजातीयवस्तुनः पुरुषकारे क्वचिदपि प्रसक्तानुप्रसक्त्यानुल्लेखात् ।

  1. घटादिज्ञाधातौ दिवादिक्षमधातौ आधृषीयशिषधातौ च देवः स्मृतः प्रौढमनोरमायां, भ्यादिशेषधातौ च पुरुषकारः, प्रक्रियासर्वस्वे च नारायणीये स्मृतोऽयं.
  2. ६३. पृष्ठे दृश्यम्.