पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयार्कशाङ्कानां दशमाधिप निश्रितः । योशस्तदीशत्रुसैव धनप्राप्ति विनिर्दिशेत् ॥ २८ ॥ स्वर्णोणत्तृणभैषजादिभिं रिनेचन्द्रे कृशी स्त्रीजलै- समे साहसशस्त्रधातुदहनैः सोम्ये कलाकौशलैः । जीवे विमदुधागमैभृंगुते गोरत्नरौप्यादिभिः सौरौ तु श्रमभारनीचकरणैरर्थोपलब्धिर्भवेत् ॥ २९ ॥ पुष्णन्ति भावान्मूर्त्तादीन शुभास्तत्तवसमाश्रयाः । पापोभावेग्रहाःषष्ठे सौम्याः शत्रुनिवहिकाः ॥ ३० ॥ सर्वेऽपि द्वादशस्थाने व्ययवृद्धिं प्रकुर्व्वते || अष्टमस्थाश्च कुर्व्वन्ति मृत्युद्धिं विहङ्गमाः ॥ ३१ ॥ मातुःसुखादिसञ्चित्यं रिप्फेनच धनेन च । इन्दुना च पितुश्चिन्त्यं पञ्चमेन च भानुना ॥ ३२ ॥ अजे कुलीरे कृषभे च लग्ने चन्द्रे स्थिते रूपधनैरुपेतः । कृष्णे च शेषोदयगे शशाङ्के जडो दरीद्रो विकलाङ्गदृष्टिः ॥ ३३ ॥ भानौ मेषोदयंप्राप्ते भवेत्तैमिरिको नरः । सिंहलग्नगते तस्मिन्निशान्धः परिकीर्तितः ॥ २४ ॥ अर्के कुलीरलग्ग्रस्थे स्याच्च बुदबुदलोचनः अर्के शेषेषु लग्नेषु नष्टदृष्टिर्भवेन्नरः ॥ ३५ ॥ व्ययस्थानं गतवन्द्रो वामलोचननाशनः । द्वादशात्मा तु तत्रस्थो दक्षिणेक्षणनाशनः ।। ३६ ॥ कुलतुल्यः कुलश्रेष्टो वन्धुमान्यो धनान्वितः । भोगी नृपसमो राजा स्वर्क्षस्थैरेककादिभिः ॥ ३७ ॥ १ यांशस्तदीशवा त्यैवं । २ वन | ३ रिते । ४ बकरणैः । ५ भाबद्रशष्ठे । ६ निर्दिका ।