पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुरादिभिरेक स्थैः प्रब्रज्याबलिनोभवेत् । बलिभिबहुर्भिभव्यः प्रथमातु बलीयसः ।। १७ ।। शोभनाश्चतुराद्यास्ते यदि स्युर्ववर्जिताः । परैर्वा वीक्षितास्तत्र केवलादीक्षणाचिंताः ॥ १८ ॥ वाणमस्थः कपालीच शाक्य आजीवको यतिः । चरकोचेलको भानुप्रभृतीनां व्रताश्रयः ॥ ११ ॥ तत्तद्दशायांमत्रज्या दशान्ते च ततश्च्युतिः । अनन्यदृष्टैरजितै र्यावज्जीवं व्रताश्रयः ॥ २० ॥ योगकर्ता ग्रहस्तत्र रविलुप्तकरो यदि । भक्तिभावाजीवेज्जन्तु दीक्षितो न भवेत्तदा ॥ २१ ॥ चन्द्रस्याधिष्टितं क्षेत्रं वर्गाधीशैः सुहृत्तमैः । यदि वीक्षेत धनवांस्तदाजातो भविष्यति ॥ २२ ॥ मध्यास्तैर्धनवत्कल्पः शुभैरुक्तगुणान्वितः अशुभैः किञ्चिदु नः स्यादेवफलविनिश्चयः ॥ २३ ॥ षट्सप्ताष्टमगैरिन्दोरधियोगः शुभग्रहैः । तस्मिन् दीर्घायुषः शत्रुजैवश्चमुमुखोत्तरः || २४ || शशाङ्को धनवान् लग्नादनीचो धनवान् भवेत् । शुभैरुपचय स्थानगतैर्बलसमन्वितैः ॥ २५ ॥ लग्नाच्छशाङ्कादथवा कलत्र- पुत्रक्षयोः सत्पतियुक्तयोश्च । संदृष्टयोर्वापरमा विभूतिः स्वस्थानमध्येवमुपन्ति केचित् ॥ २६ ॥ पितृमातृद्विषन्मित्रभ्रातस्त्रीभृकाहिताः । दशमस्थैर्धनप्राप्तिलग्मेन्दुभ्यांविनादिभिः ॥ २७ ॥ १ बलीसित बलोरीतु । २ मुसन्ति ।