पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सागी भोगी सुखी श्रीमान् वाहनाढ्यश्च भूसवान् । भवेद्धरुघुराजातो बहूवारम्भविषादवान् ॥ ५ ॥ केमद्रुमसमुद्भूतः प्रेथ्यो धनीववज्जितः । बलात्मा मलिनो नीचो दुःखितश्च निरुद्यमः ॥ ६ ॥ योगकर्त्तरि भूपूत्रे तैस्करः क्रोधिविह्वलः । बुधे धनाढ्यो मतिमान् सूक्ष्मदृष्टिःकलासु च ॥ ७ ॥ जीत्रे गुणगणाघारः पूज्यते च नरेश्वरैः । भार्गवे सुखितोभूयः समृद्धिः सर्व्वसम्पदः ॥ ८ ॥ सौरौ तु पूज्यते श्रेष्ठो बहुभृसः समुद्यमः । मिश्रेषु मिश्रगुणवान् बलिनो वा गुणाधिकाः ॥ ९ ॥ सूर्य्याद्वितीयग्रहयुक्तमृक्षं वंशीतिविद्भः कथितं पुराणैः । वाशीततो द्वादशभन्तयोस्तु सौम्यग्रहश्चेच्छुभमस्ति जन्तोः १० रखौ चन्द्रादिसंयुक्ते यन्त्रज्ञः पापलालसः | निपुणःक्रूरचेष्टश्च शत्रुवृत्तिश्च धातुवित् ॥ ११ ॥ चद्रे भौमाद्रिसंयुक्ते कूटवेदी प्रियंवदः । कुलाग्रो वस्तुलक्ष्मअः पुनर्भूतनयःक्रमात् ॥ १२ ॥ भौमे सौम्यादिसंयुक्ते मल्लो रक्षाधिकारवान् । सक्तश्च परदारेषु क्रमेण व्यसनान्त्रितः ॥ १३ ॥ सौम्ये जीवादिसंयुक्ते जातो भवति गेयचित् । प्रशस्तत्रचनोपेतः क्रमेणैवेन्द्रजालवित || १४ || जीवे शुक्रादिसंयुक्ते प्रशस्तगुणमण्डनः | अन्नकारो भवेत् कश्चिद् घटकारोऽपि सम्मतः ॥ १५ ॥ असितेन सितेयुक्ते क्षुद्रनेत्रोऽपिवा भवेत् । स्त्रीविकीर्णधनोवापि त्रिभिश्चैवं फलोदयः || १६ ।। १ प्रेक्ष्य । २ तस्सर । ३ सर्वसम्पदा | ४ त्रिवितीर्ण |