पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विज्ञापनम् । बनारमसंस्कृत सीरीजनाम्नी वाराणसेयसंस्कृतपुस्तकावली | इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निवद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृत पाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । यैर्मा- इकमहारावैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य ॥ मूल्यं प्रापणव्ययश्च =) देयः । अन्यै मं- हाशयैर्यैः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां १) मूल्यं प्रापणव्ययश्च =) देय इति ॥ तत्र मुद्रिता ग्रन्थाः । सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रहः अंग्रेजी भाषानुवादसहितः तन्त्रवार्तिकम् खण्डानि १३ ६० आ० ५ १ कात्यायनमहार्षिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभाध्यं ख० ६ ६ सांख्यकारिका चन्द्रिका टीकागौडपादभाष्यसहिता वाक्यपदीयम खण्डानि ४ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३ | द्वितीयभागः तृतीयाका- ण्डम् हेलाराजटीकासहित खण्ड १ ) रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शनं किरणावलीटी का संचलित प्रशस्त पादप्रणीत- माध्यसहितम् खण्डे २ शिक्षासङ्ग्रहः खण्डानि ५ नैष्कर्म्यसिद्धिः खण्डानि ४ ४ २ O 00 २ ५ ४ 9 महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाध्यम ३ ऋग्वेदीयशौनक प्रातिशाख्यं सभाष्यम् खण्डानि ४ ४ ० (वृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि ४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहितः खण्डे २ २ ० ०