पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सौम्यो योपिद्विवादं विरचयतिभृगुर्विभवासं युवसाः स्थानभ्रंशं विशेषाद्रचयति रविजः सप्तमर्क्षप्रयातः ।। ८ ।। सूर्य्यः शत्रुशतं करोति हृदयातङ्के शशाङ्को नृणां भौमो लोहितरोगवृद्धिमतुलं कल्याणमिन्दोः सुतः । जीवो जीवविनाशतुल्यविपदं स्त्रीसम्पदं भार्गवः सौरिमाणनिरोधकारणकरः स्यादष्टमक्षेत्रगः ॥ ९ ॥ भानुःकरोयामयमिन्दुरार्त्ति भौमःशुभं चन्द्रसुतो ऽपवादम् । जीवःप्रमोदं भृगुरर्थलाभं मन्दः मवासं नवमर्क्षयातः ॥ १० ॥ धत्ते रविर्मुदमनन्तसुखं मृगाङ्कः क्लेशं कुजः शशिसुतो धनलाभमुच्चैः । जीवः परं परिभवं भृगुरर्थलोपं सौरिस्तु मानसरुजं दशमर्क्षयातः ॥ ११ ॥ एकादशक्षेत्रगताः समस्ताः कुर्वन्ति वृद्धिं महतीं नराणाम् । सर्वेऽपि ते द्वादशराशियाताः तन्वन्ति चिन्तामयमुत्ररोगम् || १२ || जन्माष्टमद्वादश राशियातौ कष्टं विंधत्तः खलु राहुकेतू । स्यातां शुभौ भ्रातृपड़ाययातौ क्षेत्रेषु शेषेषु हि मध्यमौ तौ ॥ १३ ॥ दिनकररूधिरौ प्रवेशकाले गुरुभृंगुजौ भवनस्य मध्ययातौ । १ धनमालं । २ दधाते ।