पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हानि कुर्य्यादसूनां किरणपतिसुतो बञ्चनं सोमसूनु निसं निर्धूतबुद्धिं मवलरिपुभयं वितनाशञ्च जीवः ॥२॥ भेदं मित्रजनैः करोति दिनकृत् क्लेशामयं चन्द्रमाः सौरिर्वित्तविनाशकृद्धनकरस्तारापतेरात्मजः । हानि भूमिसुतः करोति महतीं वृद्धि भृगोरात्मजो ज्ञानं दीपयति द्वितीयभवने जीवो नृणां निर्वृतिम् ॥ ३ ॥ स्थिता भ्रातृस्थाने दिनकरमहीजार्कतनयाः स्थिरां स्थानमाप्तिं दधति धनलाभञ्च परमम् । विनाशं शत्रूणां जनयति शशी शुक्रसहितः परं हृवसन्तापं सुरगुरुबुधावापि कुरुतः ॥ ४ ॥ भूयः शास्त्रविबोधितामपि धियं मूढीकरोसङ्गिरा घोरां दुखपरम्परां दिनकरः कुक्ष्यामयं चन्द्रमाः । लाभं सोमसुतः करोति भृगुजो नियं श्रिया सङ्गमं भौमः शत्रुकरश्चतुर्थभवने सौरिश्च वित्तक्षयम् ॥ ४॥ बिमं सूर्यसुतःसुतोविसतुलं कामक्षति चन्द्रमाः । दोषोत्पत्तिमनेकशः क्षितिसुतः प्रायोवियोगं रविः । सौभाग्यं विद्धाति सोमतनयः पुष्टि परां भार्गवः कुर्य्यात्पंचमराशिगः सुरगुरुर्निसं नृणां निर्वृतिम् ॥ ६ ॥ स्थिताः षष्टे राशौ दिनकरमहीजार्कतनयाः बुधश्चन्द्रश्चैवं मचुरेधनलाभं विदधति । समृद्धिं शत्रूणां मनसि च विषादं गुरुभृंगू नराणां कुर्व्वन्तौ युवतिकृतवैरव परमम् ॥ ७ ॥ अर्कः सन्तापमन्तर्ज्जनयति शशभृद सौख्यमसन्तला भं भौमो रोगाभिवृद्धिं विबुधपतिगुरुर्वस्तुलाभं विधत्ते । १ शशिशुकसहितः | २ विधियं च ॥