पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८२ ) धर्मोदयञ्च मधुरादिविशेषभुक्तिम् ॥ १ ॥ शौकीदशामुपगतस्तरणीविपत्ति पिङ्गाम्बकेन तनुपिनभवञ्च रोगम् । द्रव्यस्प हानिमथमित्रजनेन भेद मक्ष्णोः रुजश्र नृपविप्रभयञ्च धत्ते ॥ २ ॥ चन्द्रस्तु भार्गवदशामुपगम्य धत्ते • वस्तुक्षयं वषुषि कुष्टमनेकधा च । वैश्याविरोधमथनिर्गमनञ्च देशात प्रासादिकञ्च रिपुभिः कफवातरोगम् ॥ ३ ॥ जीवः सितस्य समय प्रतिपद्य सद्योऽ-. वद्यं प्रमाष्टि गुरु गौरवमातनोति । नानामयेन परिपीडनमङ्गनाभि वैरं ततो व्यसनमाशुपरं विधत्ते ॥ ४ ॥ चन्द्रोभृगोरुपगतः समयं प्रसिद्धं धीमत्मसादमुपभोगमनेकधाच । कीवैश्व मैश्यमवमर्पण मांसलाभं देहवणानि बहुलानि च सन्निधत्ते ॥ ५ ॥ कालं कुजो भृगुसुतस्य गतो विधत्ते पुत्रोद्भवं शिशुजनेन सदा हि सन्धिम् । चापाल्पमिष्टविरहश्र विदेशयात्रां तत्र स्थितिञ्च बहुधामयपीडनञ्च ॥ ६ ॥ मन्दः सितेन सहितो बहुदासलाभं सस्योद्भवञ्च नवलोहमयञ्च भाण्डम् | कुर्य्यान्मुहुःक्षपणकैश्च समागमञ्च द्वेषं बुधेन च जनेन चतुष्पदाप्तिम् ॥ ७ ॥ १ माननीति | २ क्लीबेस्वमेत्य | ३ मशलाभं ।