पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८१ ) भङ्गं विवृद्धवनिताभिरकीर्त्तिराशिम् । यात्रोद्भवं व्यसन मूज्जितकुक्षिरोग शोकोदयश्च विरहं स्वजनैः क्षणेन ॥ ३ ॥ मालेयरश्मिसमये सुरपूजितोऽयं स्वस्त्री सहायतनयोद्भवभीतिजातम् । स्थानापयानमत्रबुद्धिमनर्थजालं माणालयव्यसनमध्यपनेतुमिष्टे ॥ ४ ॥ सौम्यः करोति जनकस्य दशासु हर्ष द्रव्योद्भवञ्च वपुषो गुरु गौरवश्वा विद्भिर्विवादमपऋद्विजयीच तत्र बन्धुक्षयञ्च विषये च विषादजालम् ॥ ५ ॥ भौमः करोति शशलाञ्छनकालयोगी भोगोन्नतिञ्च कलद्देन च तव हानिम् । रक्तश्रुतिञ्च सुतसम्मतवस्तुनाशं खेदञ्च दासशिशुनीचजनोपनीतम् ॥ ६ ॥ मन्दो निशाकरदशोपगतः करोति दैन्यञ्च भिक्षुजनसङ्गमनङ्गनार्तितम् । जाल्मैश्च मैत्रिमथपापरताश्च बुद्धि किञ्चिद्धसुद्भवमथा स्थिरताञ्च तस्य ॥ ७ ॥ इति चन्द्र दशा | -- शुक्रः स्वकालमुपगम्य महोदयञ्च सन्मित्रलाभमरिनाशर्माभिष्टसिद्धिम् । प्रख्यातिमंशुकधनाभरणादिलाभं १ मानन्यय |