पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८० ) स्थानान्तराणि च धनानि भवन्ति विद्या ॥ १७ ॥ सौम्यो दशामुपगतः खलुं तिग्मधाम्नः सौम्यं बुधेन च जनेन समागमञ्च | आर्तिञ्च बन्धुभिरेगारजनाभिषङ्गं पापोद्भवञ्च विभवं विदधाति पुंसाम् ॥ १८ ॥ भौमे सरोजदयितस्य दशामुपते रक्तं बहुं क्षरति वालनृपैश्च सर्व्वे । हेमादिलब्धिरहितैर्वहुभिश्च वैरं तस्मिन् जयञ्च बहुधा शिरसि व्यथा च ॥ १९ ॥ मन्दोदशां पितुरवाध्य करोति सद्य स्तापं रुजन्निगलनानि च तत्र तत्र । अर्थस्य हानिमथमृत्युपगौरसत्यै | यषिद्विपत्तिमथविप्रतिपत्तिमेव ॥ २० ॥ इति रविशा | चन्द्रस्य दायमुपगम्य विशेषभूषा योपिज्जनेन रतिमर्थमनेकधा च । मन्त्रौपधानि विविधानि तपस्वियोगः सम्भोगमाशुपतनं कुरुते क्षणेन ॥ २ ॥ सूर्यस्तुपारकिरणस्य दशाम्प्रपन्नो मैवीं नृपेन कुरुते मधुरान्नलाभम् । स्त्रीलाभमुवनयशश्च बहुत्रसिद्धिं तृष्णोपपीडितमनल्प मनेकधा च ॥ २ ॥ शुक्रः शशाङ्कसमये कुरुते पदार्थ १ तिग्मयामः । २ गौरजनाभि संसम् ।