पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ ) करोसकस्मान्मरणं सत्याचार्य्यमतं यथा ॥ ९ ॥ होरेशाधिष्ठितदशामष्टमेशे उपागते । ज्ञेयस् तनूजसन्देहो देहिनां पति र्मण्डलम् ॥ १० ॥ प्रवेशे बलवान् खेटः शुभैर्वा सन्निरीक्षतः । सौम्यादिमित्रवर्गस्थो मृत्युकृन्न भवेत् तदा ॥ ११ ॥ अन्तर्द्दशाधिनाथश्चेद्विवलो बलिना युतः । उभौ वा बलहीनौ वा भग्नश्छिद्रदशा भवेत् ॥ १२ ॥ विजयी युधि यद्येको ग्रहयोश्च शुभो यदि । तद्देशा न भवेत् कष्टास्वोच्चांशादिजुषो ऽपि च ॥ १३ ॥ भानोर्दशा सुविजयी बहुमानमात्रः विद्वाननेक समय स्थजनानुयायी । किन्तु ज्वरादिपरिपीडितमूहरुपो वृद्धाङ्गनारतिरपास्तनिज प्रदेशः ॥ १४ ॥ अन्तर्दशां दिनकरस्य शशी मपन्नः कुर्यात् कलत्रविभवं विपुलं यशश्च । विन्मित्रता रुधिरवातकफमकोपं प्रस्थानखेदमनुरूपधनादि लाभम् ॥ १५ ॥ प्रभाकृतोऽन्तर्जुशिभार्गवेतु रुणःशिरःकुक्षिषु खिन्नबुद्धिः । पराजितःस्यात् कलहे निजार्थ हीनश्च किञ्चिद्वनिताव मित्रम् ॥१६॥ जीवे सहस्रकिरणस्य दशामुपेते || राज्ञःमशान्तिरुपभुक्तिरनेकधा च । ऊंवोंर्व्यथा च सचिवैरर्थ मित्रता च १ दशा २ काष्टा । ३ ऊव्यथा | ४ मित्रनाम ।