पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऊनायुः पिण्डेसङ्ख्यानां यदि छिद्रदशायुतम् । तदैव मरणं व्युचदशा चेज्जीवति ध्रुवम् ॥ ६५ ॥ इत्यायुयादेशोनाम द्वादशोऽध्यायः । त्रयोदशोऽध्यायः । अतःपरं दशाभेदः समासन विभाव्यते । उभयोरायुवोः कल्या दशाचानुदशा बुधैः ॥ १ ॥ क्षेयं शोध्यं विशुद्धो यो दायो यस्य स्फुटीकृतः । सा दशा तस्य विज्ञेया तदुक्तफलशालिनी ॥ २ ॥ पूर्वी होरा दशाज्ञेया ततो वार्कस्थितिः क्रमात् । "दशाविकल्पिते तत्र बहुष्वपि वलीयशः ॥ ३ ॥ बहूनां बलसाम्येतु प्रथमा बहुदायिनः । तेषाञ्च साम्ये प्रथमं विश्लिष्टस्य दिवाकरात् ॥ ४ ॥ गला ग्रमेहदेशेषु पापपातोपमृत्युदः । सौम्यपातस्तु पीडाकृदन्यत्र निगडादिकम् ॥ ५ ॥ स्वाष्टमानं ग्रहाणान्तु होरादायो विभज्यते । परेषां दायभागन्तु होरा न भजति स्वयम् ॥ ६ ॥ भक्त्वा तत्तद्दशाकालमायुः पिण्डेन तत्पलम् । तत्तद्दायेषु गुणयेत् सा तदन्तर्दशा भवेत् ॥ ७ ॥ क्रूरदशायां क्रूरः प्रविश्य चान्तर्दशा यदा कुरुते । पुंसः स्यात् सन्देहस्तदारियोगे सदैव महान् ॥ ८ ॥ यो लग्नाधिपतेः शत्रुः ल्लग्नस्यान्तदेशां गतः । १ सङ्ख्यातं । २ ब्युश्च । ३ व्वक | ४ बलिनोदशा । ५ देव महान् ।